Declension table of ?śroṇiphalaka

Deva

NeuterSingularDualPlural
Nominativeśroṇiphalakam śroṇiphalake śroṇiphalakāni
Vocativeśroṇiphalaka śroṇiphalake śroṇiphalakāni
Accusativeśroṇiphalakam śroṇiphalake śroṇiphalakāni
Instrumentalśroṇiphalakena śroṇiphalakābhyām śroṇiphalakaiḥ
Dativeśroṇiphalakāya śroṇiphalakābhyām śroṇiphalakebhyaḥ
Ablativeśroṇiphalakāt śroṇiphalakābhyām śroṇiphalakebhyaḥ
Genitiveśroṇiphalakasya śroṇiphalakayoḥ śroṇiphalakānām
Locativeśroṇiphalake śroṇiphalakayoḥ śroṇiphalakeṣu

Compound śroṇiphalaka -

Adverb -śroṇiphalakam -śroṇiphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria