Declension table of ?śroṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśroṇiṣyantī śroṇiṣyantyau śroṇiṣyantyaḥ
Vocativeśroṇiṣyanti śroṇiṣyantyau śroṇiṣyantyaḥ
Accusativeśroṇiṣyantīm śroṇiṣyantyau śroṇiṣyantīḥ
Instrumentalśroṇiṣyantyā śroṇiṣyantībhyām śroṇiṣyantībhiḥ
Dativeśroṇiṣyantyai śroṇiṣyantībhyām śroṇiṣyantībhyaḥ
Ablativeśroṇiṣyantyāḥ śroṇiṣyantībhyām śroṇiṣyantībhyaḥ
Genitiveśroṇiṣyantyāḥ śroṇiṣyantyoḥ śroṇiṣyantīnām
Locativeśroṇiṣyantyām śroṇiṣyantyoḥ śroṇiṣyantīṣu

Compound śroṇiṣyanti - śroṇiṣyantī -

Adverb -śroṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria