सुबन्तावली ?श्रियम्मन्य

Roma

पुमान्एकद्विबहु
प्रथमाश्रियम्मन्यः श्रियम्मन्यौ श्रियम्मन्याः
सम्बोधनम्श्रियम्मन्य श्रियम्मन्यौ श्रियम्मन्याः
द्वितीयाश्रियम्मन्यम् श्रियम्मन्यौ श्रियम्मन्यान्
तृतीयाश्रियम्मन्येन श्रियम्मन्याभ्याम् श्रियम्मन्यैः श्रियम्मन्येभिः
चतुर्थीश्रियम्मन्याय श्रियम्मन्याभ्याम् श्रियम्मन्येभ्यः
पञ्चमीश्रियम्मन्यात् श्रियम्मन्याभ्याम् श्रियम्मन्येभ्यः
षष्ठीश्रियम्मन्यस्य श्रियम्मन्ययोः श्रियम्मन्यानाम्
सप्तमीश्रियम्मन्ये श्रियम्मन्ययोः श्रियम्मन्येषु

समास श्रियम्मन्य

अव्यय ॰श्रियम्मन्यम् ॰श्रियम्मन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria