सुबन्तावली श्रितसत्त्व

Roma

पुमान्एकद्विबहु
प्रथमाश्रितसत्त्वः श्रितसत्त्वौ श्रितसत्त्वाः
सम्बोधनम्श्रितसत्त्व श्रितसत्त्वौ श्रितसत्त्वाः
द्वितीयाश्रितसत्त्वम् श्रितसत्त्वौ श्रितसत्त्वान्
तृतीयाश्रितसत्त्वेन श्रितसत्त्वाभ्याम् श्रितसत्त्वैः श्रितसत्त्वेभिः
चतुर्थीश्रितसत्त्वाय श्रितसत्त्वाभ्याम् श्रितसत्त्वेभ्यः
पञ्चमीश्रितसत्त्वात् श्रितसत्त्वाभ्याम् श्रितसत्त्वेभ्यः
षष्ठीश्रितसत्त्वस्य श्रितसत्त्वयोः श्रितसत्त्वानाम्
सप्तमीश्रितसत्त्वे श्रितसत्त्वयोः श्रितसत्त्वेषु

समास श्रितसत्त्व

अव्यय ॰श्रितसत्त्वम् ॰श्रितसत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria