सुबन्तावली श्रितक्षम

Roma

पुमान्एकद्विबहु
प्रथमाश्रितक्षमः श्रितक्षमौ श्रितक्षमाः
सम्बोधनम्श्रितक्षम श्रितक्षमौ श्रितक्षमाः
द्वितीयाश्रितक्षमम् श्रितक्षमौ श्रितक्षमान्
तृतीयाश्रितक्षमेण श्रितक्षमाभ्याम् श्रितक्षमैः श्रितक्षमेभिः
चतुर्थीश्रितक्षमाय श्रितक्षमाभ्याम् श्रितक्षमेभ्यः
पञ्चमीश्रितक्षमात् श्रितक्षमाभ्याम् श्रितक्षमेभ्यः
षष्ठीश्रितक्षमस्य श्रितक्षमयोः श्रितक्षमाणाम्
सप्तमीश्रितक्षमे श्रितक्षमयोः श्रितक्षमेषु

समास श्रितक्षम

अव्यय ॰श्रितक्षमम् ॰श्रितक्षमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria