Declension table of śrita

Deva

MasculineSingularDualPlural
Nominativeśritaḥ śritau śritāḥ
Vocativeśrita śritau śritāḥ
Accusativeśritam śritau śritān
Instrumentalśritena śritābhyām śritaiḥ śritebhiḥ
Dativeśritāya śritābhyām śritebhyaḥ
Ablativeśritāt śritābhyām śritebhyaḥ
Genitiveśritasya śritayoḥ śritānām
Locativeśrite śritayoḥ śriteṣu

Compound śrita -

Adverb -śritam -śritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria