Declension table of śrīvidyānityapaddhati

Deva

FeminineSingularDualPlural
Nominativeśrīvidyānityapaddhatiḥ śrīvidyānityapaddhatī śrīvidyānityapaddhatayaḥ
Vocativeśrīvidyānityapaddhate śrīvidyānityapaddhatī śrīvidyānityapaddhatayaḥ
Accusativeśrīvidyānityapaddhatim śrīvidyānityapaddhatī śrīvidyānityapaddhatīḥ
Instrumentalśrīvidyānityapaddhatyā śrīvidyānityapaddhatibhyām śrīvidyānityapaddhatibhiḥ
Dativeśrīvidyānityapaddhatyai śrīvidyānityapaddhataye śrīvidyānityapaddhatibhyām śrīvidyānityapaddhatibhyaḥ
Ablativeśrīvidyānityapaddhatyāḥ śrīvidyānityapaddhateḥ śrīvidyānityapaddhatibhyām śrīvidyānityapaddhatibhyaḥ
Genitiveśrīvidyānityapaddhatyāḥ śrīvidyānityapaddhateḥ śrīvidyānityapaddhatyoḥ śrīvidyānityapaddhatīnām
Locativeśrīvidyānityapaddhatyām śrīvidyānityapaddhatau śrīvidyānityapaddhatyoḥ śrīvidyānityapaddhatiṣu

Compound śrīvidyānityapaddhati -

Adverb -śrīvidyānityapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria