सुबन्तावली ?श्रीवत्सपिण्याक

Roma

पुमान्एकद्विबहु
प्रथमाश्रीवत्सपिण्याकः श्रीवत्सपिण्याकौ श्रीवत्सपिण्याकाः
सम्बोधनम्श्रीवत्सपिण्याक श्रीवत्सपिण्याकौ श्रीवत्सपिण्याकाः
द्वितीयाश्रीवत्सपिण्याकम् श्रीवत्सपिण्याकौ श्रीवत्सपिण्याकान्
तृतीयाश्रीवत्सपिण्याकेन श्रीवत्सपिण्याकाभ्याम् श्रीवत्सपिण्याकैः श्रीवत्सपिण्याकेभिः
चतुर्थीश्रीवत्सपिण्याकाय श्रीवत्सपिण्याकाभ्याम् श्रीवत्सपिण्याकेभ्यः
पञ्चमीश्रीवत्सपिण्याकात् श्रीवत्सपिण्याकाभ्याम् श्रीवत्सपिण्याकेभ्यः
षष्ठीश्रीवत्सपिण्याकस्य श्रीवत्सपिण्याकयोः श्रीवत्सपिण्याकानाम्
सप्तमीश्रीवत्सपिण्याके श्रीवत्सपिण्याकयोः श्रीवत्सपिण्याकेषु

समास श्रीवत्सपिण्याक

अव्यय ॰श्रीवत्सपिण्याकम् ॰श्रीवत्सपिण्याकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria