सुबन्तावली ?श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलता

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलता श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलते श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताः
सम्बोधनम्श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलते श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलते श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताः
द्वितीयाश्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताम् श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलते श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताः
तृतीयाश्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतया श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताभ्याम् श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताभिः
चतुर्थीश्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतायै श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताभ्याम् श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताभ्यः
पञ्चमीश्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतायाः श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताभ्याम् श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलताभ्यः
षष्ठीश्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतायाः श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतयोः श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतानाम्
सप्तमीश्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतायाम् श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतयोः श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतासु

अव्यय ॰श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria