सुबन्तावली ?श्रीवत्सधारिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रीवत्सधारी श्रीवत्सधारिणौ श्रीवत्सधारिणः
सम्बोधनम्श्रीवत्सधारिन् श्रीवत्सधारिणौ श्रीवत्सधारिणः
द्वितीयाश्रीवत्सधारिणम् श्रीवत्सधारिणौ श्रीवत्सधारिणः
तृतीयाश्रीवत्सधारिणा श्रीवत्सधारिभ्याम् श्रीवत्सधारिभिः
चतुर्थीश्रीवत्सधारिणे श्रीवत्सधारिभ्याम् श्रीवत्सधारिभ्यः
पञ्चमीश्रीवत्सधारिणः श्रीवत्सधारिभ्याम् श्रीवत्सधारिभ्यः
षष्ठीश्रीवत्सधारिणः श्रीवत्सधारिणोः श्रीवत्सधारिणाम्
सप्तमीश्रीवत्सधारिणि श्रीवत्सधारिणोः श्रीवत्सधारिषु

समास श्रीवत्सधारि

अव्यय ॰श्रीवत्सधारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria