Declension table of śrīvatsa

Deva

MasculineSingularDualPlural
Nominativeśrīvatsaḥ śrīvatsau śrīvatsāḥ
Vocativeśrīvatsa śrīvatsau śrīvatsāḥ
Accusativeśrīvatsam śrīvatsau śrīvatsān
Instrumentalśrīvatsena śrīvatsābhyām śrīvatsaiḥ śrīvatsebhiḥ
Dativeśrīvatsāya śrīvatsābhyām śrīvatsebhyaḥ
Ablativeśrīvatsāt śrīvatsābhyām śrīvatsebhyaḥ
Genitiveśrīvatsasya śrīvatsayoḥ śrīvatsānām
Locativeśrīvatse śrīvatsayoḥ śrīvatseṣu

Compound śrīvatsa -

Adverb -śrīvatsam -śrīvatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria