सुबन्तावली ?श्रीवृक्षकिणी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीवृक्षकिणी श्रीवृक्षकिण्यौ श्रीवृक्षकिण्यः
सम्बोधनम्श्रीवृक्षकिणि श्रीवृक्षकिण्यौ श्रीवृक्षकिण्यः
द्वितीयाश्रीवृक्षकिणीम् श्रीवृक्षकिण्यौ श्रीवृक्षकिणीः
तृतीयाश्रीवृक्षकिण्या श्रीवृक्षकिणीभ्याम् श्रीवृक्षकिणीभिः
चतुर्थीश्रीवृक्षकिण्यै श्रीवृक्षकिणीभ्याम् श्रीवृक्षकिणीभ्यः
पञ्चमीश्रीवृक्षकिण्याः श्रीवृक्षकिणीभ्याम् श्रीवृक्षकिणीभ्यः
षष्ठीश्रीवृक्षकिण्याः श्रीवृक्षकिण्योः श्रीवृक्षकिणीनाम्
सप्तमीश्रीवृक्षकिण्याम् श्रीवृक्षकिण्योः श्रीवृक्षकिणीषु

समास श्रीवृक्षकिणि श्रीवृक्षकिणी

अव्यय ॰श्रीवृक्षकिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria