Declension table of śrītattvanidhi

Deva

MasculineSingularDualPlural
Nominativeśrītattvanidhiḥ śrītattvanidhī śrītattvanidhayaḥ
Vocativeśrītattvanidhe śrītattvanidhī śrītattvanidhayaḥ
Accusativeśrītattvanidhim śrītattvanidhī śrītattvanidhīn
Instrumentalśrītattvanidhinā śrītattvanidhibhyām śrītattvanidhibhiḥ
Dativeśrītattvanidhaye śrītattvanidhibhyām śrītattvanidhibhyaḥ
Ablativeśrītattvanidheḥ śrītattvanidhibhyām śrītattvanidhibhyaḥ
Genitiveśrītattvanidheḥ śrītattvanidhyoḥ śrītattvanidhīnām
Locativeśrītattvanidhau śrītattvanidhyoḥ śrītattvanidhiṣu

Compound śrītattvanidhi -

Adverb -śrītattvanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria