सुबन्तावली ?श्रीसूक्तन्यास

Roma

पुमान्एकद्विबहु
प्रथमाश्रीसूक्तन्यासः श्रीसूक्तन्यासौ श्रीसूक्तन्यासाः
सम्बोधनम्श्रीसूक्तन्यास श्रीसूक्तन्यासौ श्रीसूक्तन्यासाः
द्वितीयाश्रीसूक्तन्यासम् श्रीसूक्तन्यासौ श्रीसूक्तन्यासान्
तृतीयाश्रीसूक्तन्यासेन श्रीसूक्तन्यासाभ्याम् श्रीसूक्तन्यासैः श्रीसूक्तन्यासेभिः
चतुर्थीश्रीसूक्तन्यासाय श्रीसूक्तन्यासाभ्याम् श्रीसूक्तन्यासेभ्यः
पञ्चमीश्रीसूक्तन्यासात् श्रीसूक्तन्यासाभ्याम् श्रीसूक्तन्यासेभ्यः
षष्ठीश्रीसूक्तन्यासस्य श्रीसूक्तन्यासयोः श्रीसूक्तन्यासानाम्
सप्तमीश्रीसूक्तन्यासे श्रीसूक्तन्यासयोः श्रीसूक्तन्यासेषु

समास श्रीसूक्तन्यास

अव्यय ॰श्रीसूक्तन्यासम् ॰श्रीसूक्तन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria