सुबन्तावली ?श्रीसङ्ग्राम

Roma

पुमान्एकद्विबहु
प्रथमाश्रीसङ्ग्रामः श्रीसङ्ग्रामौ श्रीसङ्ग्रामाः
सम्बोधनम्श्रीसङ्ग्राम श्रीसङ्ग्रामौ श्रीसङ्ग्रामाः
द्वितीयाश्रीसङ्ग्रामम् श्रीसङ्ग्रामौ श्रीसङ्ग्रामान्
तृतीयाश्रीसङ्ग्रामेण श्रीसङ्ग्रामाभ्याम् श्रीसङ्ग्रामैः श्रीसङ्ग्रामेभिः
चतुर्थीश्रीसङ्ग्रामाय श्रीसङ्ग्रामाभ्याम् श्रीसङ्ग्रामेभ्यः
पञ्चमीश्रीसङ्ग्रामात् श्रीसङ्ग्रामाभ्याम् श्रीसङ्ग्रामेभ्यः
षष्ठीश्रीसङ्ग्रामस्य श्रीसङ्ग्रामयोः श्रीसङ्ग्रामाणाम्
सप्तमीश्रीसङ्ग्रामे श्रीसङ्ग्रामयोः श्रीसङ्ग्रामेषु

समास श्रीसङ्ग्राम

अव्यय ॰श्रीसङ्ग्रामम् ॰श्रीसङ्ग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria