सुबन्तावली ?श्रीरङ्गपत्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीरङ्गपत्तनम् श्रीरङ्गपत्तने श्रीरङ्गपत्तनानि
सम्बोधनम्श्रीरङ्गपत्तन श्रीरङ्गपत्तने श्रीरङ्गपत्तनानि
द्वितीयाश्रीरङ्गपत्तनम् श्रीरङ्गपत्तने श्रीरङ्गपत्तनानि
तृतीयाश्रीरङ्गपत्तनेन श्रीरङ्गपत्तनाभ्याम् श्रीरङ्गपत्तनैः
चतुर्थीश्रीरङ्गपत्तनाय श्रीरङ्गपत्तनाभ्याम् श्रीरङ्गपत्तनेभ्यः
पञ्चमीश्रीरङ्गपत्तनात् श्रीरङ्गपत्तनाभ्याम् श्रीरङ्गपत्तनेभ्यः
षष्ठीश्रीरङ्गपत्तनस्य श्रीरङ्गपत्तनयोः श्रीरङ्गपत्तनानाम्
सप्तमीश्रीरङ्गपत्तने श्रीरङ्गपत्तनयोः श्रीरङ्गपत्तनेषु

समास श्रीरङ्गपत्तन

अव्यय ॰श्रीरङ्गपत्तनम् ॰श्रीरङ्गपत्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria