Declension table of śrīraṅgapaṭṭana

Deva

NeuterSingularDualPlural
Nominativeśrīraṅgapaṭṭanam śrīraṅgapaṭṭane śrīraṅgapaṭṭanāni
Vocativeśrīraṅgapaṭṭana śrīraṅgapaṭṭane śrīraṅgapaṭṭanāni
Accusativeśrīraṅgapaṭṭanam śrīraṅgapaṭṭane śrīraṅgapaṭṭanāni
Instrumentalśrīraṅgapaṭṭanena śrīraṅgapaṭṭanābhyām śrīraṅgapaṭṭanaiḥ
Dativeśrīraṅgapaṭṭanāya śrīraṅgapaṭṭanābhyām śrīraṅgapaṭṭanebhyaḥ
Ablativeśrīraṅgapaṭṭanāt śrīraṅgapaṭṭanābhyām śrīraṅgapaṭṭanebhyaḥ
Genitiveśrīraṅgapaṭṭanasya śrīraṅgapaṭṭanayoḥ śrīraṅgapaṭṭanānām
Locativeśrīraṅgapaṭṭane śrīraṅgapaṭṭanayoḥ śrīraṅgapaṭṭaneṣu

Compound śrīraṅgapaṭṭana -

Adverb -śrīraṅgapaṭṭanam -śrīraṅgapaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria