सुबन्तावली ?श्रीरङ्गनायकीस्तुति

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीरङ्गनायकीस्तुतिः श्रीरङ्गनायकीस्तुती श्रीरङ्गनायकीस्तुतयः
सम्बोधनम्श्रीरङ्गनायकीस्तुते श्रीरङ्गनायकीस्तुती श्रीरङ्गनायकीस्तुतयः
द्वितीयाश्रीरङ्गनायकीस्तुतिम् श्रीरङ्गनायकीस्तुती श्रीरङ्गनायकीस्तुतीः
तृतीयाश्रीरङ्गनायकीस्तुत्या श्रीरङ्गनायकीस्तुतिभ्याम् श्रीरङ्गनायकीस्तुतिभिः
चतुर्थीश्रीरङ्गनायकीस्तुत्यै श्रीरङ्गनायकीस्तुतये श्रीरङ्गनायकीस्तुतिभ्याम् श्रीरङ्गनायकीस्तुतिभ्यः
पञ्चमीश्रीरङ्गनायकीस्तुत्याः श्रीरङ्गनायकीस्तुतेः श्रीरङ्गनायकीस्तुतिभ्याम् श्रीरङ्गनायकीस्तुतिभ्यः
षष्ठीश्रीरङ्गनायकीस्तुत्याः श्रीरङ्गनायकीस्तुतेः श्रीरङ्गनायकीस्तुत्योः श्रीरङ्गनायकीस्तुतीनाम्
सप्तमीश्रीरङ्गनायकीस्तुत्याम् श्रीरङ्गनायकीस्तुतौ श्रीरङ्गनायकीस्तुत्योः श्रीरङ्गनायकीस्तुतिषु

समास श्रीरङ्गनायकीस्तुति

अव्यय ॰श्रीरङ्गनायकीस्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria