सुबन्तावली ?श्रीरङ्गनाथस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीरङ्गनाथस्तोत्रम् श्रीरङ्गनाथस्तोत्रे श्रीरङ्गनाथस्तोत्राणि
सम्बोधनम्श्रीरङ्गनाथस्तोत्र श्रीरङ्गनाथस्तोत्रे श्रीरङ्गनाथस्तोत्राणि
द्वितीयाश्रीरङ्गनाथस्तोत्रम् श्रीरङ्गनाथस्तोत्रे श्रीरङ्गनाथस्तोत्राणि
तृतीयाश्रीरङ्गनाथस्तोत्रेण श्रीरङ्गनाथस्तोत्राभ्याम् श्रीरङ्गनाथस्तोत्रैः
चतुर्थीश्रीरङ्गनाथस्तोत्राय श्रीरङ्गनाथस्तोत्राभ्याम् श्रीरङ्गनाथस्तोत्रेभ्यः
पञ्चमीश्रीरङ्गनाथस्तोत्रात् श्रीरङ्गनाथस्तोत्राभ्याम् श्रीरङ्गनाथस्तोत्रेभ्यः
षष्ठीश्रीरङ्गनाथस्तोत्रस्य श्रीरङ्गनाथस्तोत्रयोः श्रीरङ्गनाथस्तोत्राणाम्
सप्तमीश्रीरङ्गनाथस्तोत्रे श्रीरङ्गनाथस्तोत्रयोः श्रीरङ्गनाथस्तोत्रेषु

समास श्रीरङ्गनाथस्तोत्र

अव्यय ॰श्रीरङ्गनाथस्तोत्रम् ॰श्रीरङ्गनाथस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria