सुबन्तावली ?श्रीरङ्गनाथमङ्गलाशासन

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीरङ्गनाथमङ्गलाशासनम् श्रीरङ्गनाथमङ्गलाशासने श्रीरङ्गनाथमङ्गलाशासनानि
सम्बोधनम्श्रीरङ्गनाथमङ्गलाशासन श्रीरङ्गनाथमङ्गलाशासने श्रीरङ्गनाथमङ्गलाशासनानि
द्वितीयाश्रीरङ्गनाथमङ्गलाशासनम् श्रीरङ्गनाथमङ्गलाशासने श्रीरङ्गनाथमङ्गलाशासनानि
तृतीयाश्रीरङ्गनाथमङ्गलाशासनेन श्रीरङ्गनाथमङ्गलाशासनाभ्याम् श्रीरङ्गनाथमङ्गलाशासनैः
चतुर्थीश्रीरङ्गनाथमङ्गलाशासनाय श्रीरङ्गनाथमङ्गलाशासनाभ्याम् श्रीरङ्गनाथमङ्गलाशासनेभ्यः
पञ्चमीश्रीरङ्गनाथमङ्गलाशासनात् श्रीरङ्गनाथमङ्गलाशासनाभ्याम् श्रीरङ्गनाथमङ्गलाशासनेभ्यः
षष्ठीश्रीरङ्गनाथमङ्गलाशासनस्य श्रीरङ्गनाथमङ्गलाशासनयोः श्रीरङ्गनाथमङ्गलाशासनानाम्
सप्तमीश्रीरङ्गनाथमङ्गलाशासने श्रीरङ्गनाथमङ्गलाशासनयोः श्रीरङ्गनाथमङ्गलाशासनेषु

समास श्रीरङ्गनाथमङ्गलाशासन

अव्यय ॰श्रीरङ्गनाथमङ्गलाशासनम् ॰श्रीरङ्गनाथमङ्गलाशासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria