सुबन्तावली ?श्रीरङ्गनाथक्षमाषोडशी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीरङ्गनाथक्षमाषोडशी श्रीरङ्गनाथक्षमाषोडश्यौ श्रीरङ्गनाथक्षमाषोडश्यः
सम्बोधनम्श्रीरङ्गनाथक्षमाषोडशि श्रीरङ्गनाथक्षमाषोडश्यौ श्रीरङ्गनाथक्षमाषोडश्यः
द्वितीयाश्रीरङ्गनाथक्षमाषोडशीम् श्रीरङ्गनाथक्षमाषोडश्यौ श्रीरङ्गनाथक्षमाषोडशीः
तृतीयाश्रीरङ्गनाथक्षमाषोडश्या श्रीरङ्गनाथक्षमाषोडशीभ्याम् श्रीरङ्गनाथक्षमाषोडशीभिः
चतुर्थीश्रीरङ्गनाथक्षमाषोडश्यै श्रीरङ्गनाथक्षमाषोडशीभ्याम् श्रीरङ्गनाथक्षमाषोडशीभ्यः
पञ्चमीश्रीरङ्गनाथक्षमाषोडश्याः श्रीरङ्गनाथक्षमाषोडशीभ्याम् श्रीरङ्गनाथक्षमाषोडशीभ्यः
षष्ठीश्रीरङ्गनाथक्षमाषोडश्याः श्रीरङ्गनाथक्षमाषोडश्योः श्रीरङ्गनाथक्षमाषोडशीनाम्
सप्तमीश्रीरङ्गनाथक्षमाषोडश्याम् श्रीरङ्गनाथक्षमाषोडश्योः श्रीरङ्गनाथक्षमाषोडशीषु

समास श्रीरङ्गनाथक्षमाषोडशि श्रीरङ्गनाथक्षमाषोडशी

अव्यय ॰श्रीरङ्गनाथक्षमाषोडशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria