सुबन्तावली ?श्रीरङ्गनाथ

Roma

पुमान्एकद्विबहु
प्रथमाश्रीरङ्गनाथः श्रीरङ्गनाथौ श्रीरङ्गनाथाः
सम्बोधनम्श्रीरङ्गनाथ श्रीरङ्गनाथौ श्रीरङ्गनाथाः
द्वितीयाश्रीरङ्गनाथम् श्रीरङ्गनाथौ श्रीरङ्गनाथान्
तृतीयाश्रीरङ्गनाथेन श्रीरङ्गनाथाभ्याम् श्रीरङ्गनाथैः श्रीरङ्गनाथेभिः
चतुर्थीश्रीरङ्गनाथाय श्रीरङ्गनाथाभ्याम् श्रीरङ्गनाथेभ्यः
पञ्चमीश्रीरङ्गनाथात् श्रीरङ्गनाथाभ्याम् श्रीरङ्गनाथेभ्यः
षष्ठीश्रीरङ्गनाथस्य श्रीरङ्गनाथयोः श्रीरङ्गनाथानाम्
सप्तमीश्रीरङ्गनाथे श्रीरङ्गनाथयोः श्रीरङ्गनाथेषु

समास श्रीरङ्गनाथ

अव्यय ॰श्रीरङ्गनाथम् ॰श्रीरङ्गनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria