Declension table of śrīrāmanavamī

Deva

FeminineSingularDualPlural
Nominativeśrīrāmanavamī śrīrāmanavamyau śrīrāmanavamyaḥ
Vocativeśrīrāmanavami śrīrāmanavamyau śrīrāmanavamyaḥ
Accusativeśrīrāmanavamīm śrīrāmanavamyau śrīrāmanavamīḥ
Instrumentalśrīrāmanavamyā śrīrāmanavamībhyām śrīrāmanavamībhiḥ
Dativeśrīrāmanavamyai śrīrāmanavamībhyām śrīrāmanavamībhyaḥ
Ablativeśrīrāmanavamyāḥ śrīrāmanavamībhyām śrīrāmanavamībhyaḥ
Genitiveśrīrāmanavamyāḥ śrīrāmanavamyoḥ śrīrāmanavamīnām
Locativeśrīrāmanavamyām śrīrāmanavamyoḥ śrīrāmanavamīṣu

Compound śrīrāmanavami - śrīrāmanavamī -

Adverb -śrīrāmanavami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria