Declension table of śrīrāma

Deva

MasculineSingularDualPlural
Nominativeśrīrāmaḥ śrīrāmau śrīrāmāḥ
Vocativeśrīrāma śrīrāmau śrīrāmāḥ
Accusativeśrīrāmam śrīrāmau śrīrāmān
Instrumentalśrīrāmeṇa śrīrāmābhyām śrīrāmaiḥ śrīrāmebhiḥ
Dativeśrīrāmāya śrīrāmābhyām śrīrāmebhyaḥ
Ablativeśrīrāmāt śrīrāmābhyām śrīrāmebhyaḥ
Genitiveśrīrāmasya śrīrāmayoḥ śrīrāmāṇām
Locativeśrīrāme śrīrāmayoḥ śrīrāmeṣu

Compound śrīrāma -

Adverb -śrīrāmam -śrīrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria