सुबन्तावली ?श्रीराजचूडामणिदीक्षित

Roma

पुमान्एकद्विबहु
प्रथमाश्रीराजचूडामणिदीक्षितः श्रीराजचूडामणिदीक्षितौ श्रीराजचूडामणिदीक्षिताः
सम्बोधनम्श्रीराजचूडामणिदीक्षित श्रीराजचूडामणिदीक्षितौ श्रीराजचूडामणिदीक्षिताः
द्वितीयाश्रीराजचूडामणिदीक्षितम् श्रीराजचूडामणिदीक्षितौ श्रीराजचूडामणिदीक्षितान्
तृतीयाश्रीराजचूडामणिदीक्षितेन श्रीराजचूडामणिदीक्षिताभ्याम् श्रीराजचूडामणिदीक्षितैः श्रीराजचूडामणिदीक्षितेभिः
चतुर्थीश्रीराजचूडामणिदीक्षिताय श्रीराजचूडामणिदीक्षिताभ्याम् श्रीराजचूडामणिदीक्षितेभ्यः
पञ्चमीश्रीराजचूडामणिदीक्षितात् श्रीराजचूडामणिदीक्षिताभ्याम् श्रीराजचूडामणिदीक्षितेभ्यः
षष्ठीश्रीराजचूडामणिदीक्षितस्य श्रीराजचूडामणिदीक्षितयोः श्रीराजचूडामणिदीक्षितानाम्
सप्तमीश्रीराजचूडामणिदीक्षिते श्रीराजचूडामणिदीक्षितयोः श्रीराजचूडामणिदीक्षितेषु

समास श्रीराजचूडामणिदीक्षित

अव्यय ॰श्रीराजचूडामणिदीक्षितम् ॰श्रीराजचूडामणिदीक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria