सुबन्तावली ?श्रीपुरुषोत्तमतत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीपुरुषोत्तमतत्त्वम् श्रीपुरुषोत्तमतत्त्वे श्रीपुरुषोत्तमतत्त्वानि
सम्बोधनम्श्रीपुरुषोत्तमतत्त्व श्रीपुरुषोत्तमतत्त्वे श्रीपुरुषोत्तमतत्त्वानि
द्वितीयाश्रीपुरुषोत्तमतत्त्वम् श्रीपुरुषोत्तमतत्त्वे श्रीपुरुषोत्तमतत्त्वानि
तृतीयाश्रीपुरुषोत्तमतत्त्वेन श्रीपुरुषोत्तमतत्त्वाभ्याम् श्रीपुरुषोत्तमतत्त्वैः
चतुर्थीश्रीपुरुषोत्तमतत्त्वाय श्रीपुरुषोत्तमतत्त्वाभ्याम् श्रीपुरुषोत्तमतत्त्वेभ्यः
पञ्चमीश्रीपुरुषोत्तमतत्त्वात् श्रीपुरुषोत्तमतत्त्वाभ्याम् श्रीपुरुषोत्तमतत्त्वेभ्यः
षष्ठीश्रीपुरुषोत्तमतत्त्वस्य श्रीपुरुषोत्तमतत्त्वयोः श्रीपुरुषोत्तमतत्त्वानाम्
सप्तमीश्रीपुरुषोत्तमतत्त्वे श्रीपुरुषोत्तमतत्त्वयोः श्रीपुरुषोत्तमतत्त्वेषु

समास श्रीपुरुषोत्तमतत्त्व

अव्यय ॰श्रीपुरुषोत्तमतत्त्वम् ॰श्रीपुरुषोत्तमतत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria