सुबन्तावली ?श्रीपद्धतिप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाश्रीपद्धतिप्रदीपः श्रीपद्धतिप्रदीपौ श्रीपद्धतिप्रदीपाः
सम्बोधनम्श्रीपद्धतिप्रदीप श्रीपद्धतिप्रदीपौ श्रीपद्धतिप्रदीपाः
द्वितीयाश्रीपद्धतिप्रदीपम् श्रीपद्धतिप्रदीपौ श्रीपद्धतिप्रदीपान्
तृतीयाश्रीपद्धतिप्रदीपेन श्रीपद्धतिप्रदीपाभ्याम् श्रीपद्धतिप्रदीपैः श्रीपद्धतिप्रदीपेभिः
चतुर्थीश्रीपद्धतिप्रदीपाय श्रीपद्धतिप्रदीपाभ्याम् श्रीपद्धतिप्रदीपेभ्यः
पञ्चमीश्रीपद्धतिप्रदीपात् श्रीपद्धतिप्रदीपाभ्याम् श्रीपद्धतिप्रदीपेभ्यः
षष्ठीश्रीपद्धतिप्रदीपस्य श्रीपद्धतिप्रदीपयोः श्रीपद्धतिप्रदीपानाम्
सप्तमीश्रीपद्धतिप्रदीपे श्रीपद्धतिप्रदीपयोः श्रीपद्धतिप्रदीपेषु

समास श्रीपद्धतिप्रदीप

अव्यय ॰श्रीपद्धतिप्रदीपम् ॰श्रीपद्धतिप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria