Declension table of śrīpādasaptati

Deva

FeminineSingularDualPlural
Nominativeśrīpādasaptatiḥ śrīpādasaptatī śrīpādasaptatayaḥ
Vocativeśrīpādasaptate śrīpādasaptatī śrīpādasaptatayaḥ
Accusativeśrīpādasaptatim śrīpādasaptatī śrīpādasaptatīḥ
Instrumentalśrīpādasaptatyā śrīpādasaptatibhyām śrīpādasaptatibhiḥ
Dativeśrīpādasaptatyai śrīpādasaptataye śrīpādasaptatibhyām śrīpādasaptatibhyaḥ
Ablativeśrīpādasaptatyāḥ śrīpādasaptateḥ śrīpādasaptatibhyām śrīpādasaptatibhyaḥ
Genitiveśrīpādasaptatyāḥ śrīpādasaptateḥ śrīpādasaptatyoḥ śrīpādasaptatīnām
Locativeśrīpādasaptatyām śrīpādasaptatau śrīpādasaptatyoḥ śrīpādasaptatiṣu

Compound śrīpādasaptati -

Adverb -śrīpādasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria