Declension table of śrīnivāsakalyāṇa

Deva

NeuterSingularDualPlural
Nominativeśrīnivāsakalyāṇam śrīnivāsakalyāṇe śrīnivāsakalyāṇāni
Vocativeśrīnivāsakalyāṇa śrīnivāsakalyāṇe śrīnivāsakalyāṇāni
Accusativeśrīnivāsakalyāṇam śrīnivāsakalyāṇe śrīnivāsakalyāṇāni
Instrumentalśrīnivāsakalyāṇena śrīnivāsakalyāṇābhyām śrīnivāsakalyāṇaiḥ
Dativeśrīnivāsakalyāṇāya śrīnivāsakalyāṇābhyām śrīnivāsakalyāṇebhyaḥ
Ablativeśrīnivāsakalyāṇāt śrīnivāsakalyāṇābhyām śrīnivāsakalyāṇebhyaḥ
Genitiveśrīnivāsakalyāṇasya śrīnivāsakalyāṇayoḥ śrīnivāsakalyāṇānām
Locativeśrīnivāsakalyāṇe śrīnivāsakalyāṇayoḥ śrīnivāsakalyāṇeṣu

Compound śrīnivāsakalyāṇa -

Adverb -śrīnivāsakalyāṇam -śrīnivāsakalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria