Declension table of śrīnivāsa

Deva

MasculineSingularDualPlural
Nominativeśrīnivāsaḥ śrīnivāsau śrīnivāsāḥ
Vocativeśrīnivāsa śrīnivāsau śrīnivāsāḥ
Accusativeśrīnivāsam śrīnivāsau śrīnivāsān
Instrumentalśrīnivāsena śrīnivāsābhyām śrīnivāsaiḥ śrīnivāsebhiḥ
Dativeśrīnivāsāya śrīnivāsābhyām śrīnivāsebhyaḥ
Ablativeśrīnivāsāt śrīnivāsābhyām śrīnivāsebhyaḥ
Genitiveśrīnivāsasya śrīnivāsayoḥ śrīnivāsānām
Locativeśrīnivāse śrīnivāsayoḥ śrīnivāseṣu

Compound śrīnivāsa -

Adverb -śrīnivāsam -śrīnivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria