Declension table of ?śrīmukhī

Deva

FeminineSingularDualPlural
Nominativeśrīmukhī śrīmukhyau śrīmukhyaḥ
Vocativeśrīmukhi śrīmukhyau śrīmukhyaḥ
Accusativeśrīmukhīm śrīmukhyau śrīmukhīḥ
Instrumentalśrīmukhyā śrīmukhībhyām śrīmukhībhiḥ
Dativeśrīmukhyai śrīmukhībhyām śrīmukhībhyaḥ
Ablativeśrīmukhyāḥ śrīmukhībhyām śrīmukhībhyaḥ
Genitiveśrīmukhyāḥ śrīmukhyoḥ śrīmukhīṇām
Locativeśrīmukhyām śrīmukhyoḥ śrīmukhīṣu

Compound śrīmukhi - śrīmukhī -

Adverb -śrīmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria