Declension table of śrīmukha

Deva

NeuterSingularDualPlural
Nominativeśrīmukham śrīmukhe śrīmukhāṇi
Vocativeśrīmukha śrīmukhe śrīmukhāṇi
Accusativeśrīmukham śrīmukhe śrīmukhāṇi
Instrumentalśrīmukheṇa śrīmukhābhyām śrīmukhaiḥ
Dativeśrīmukhāya śrīmukhābhyām śrīmukhebhyaḥ
Ablativeśrīmukhāt śrīmukhābhyām śrīmukhebhyaḥ
Genitiveśrīmukhasya śrīmukhayoḥ śrīmukhāṇām
Locativeśrīmukhe śrīmukhayoḥ śrīmukheṣu

Compound śrīmukha -

Adverb -śrīmukham -śrīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria