Declension table of śrīmatī

Deva

FeminineSingularDualPlural
Nominativeśrīmatī śrīmatyau śrīmatyaḥ
Vocativeśrīmati śrīmatyau śrīmatyaḥ
Accusativeśrīmatīm śrīmatyau śrīmatīḥ
Instrumentalśrīmatyā śrīmatībhyām śrīmatībhiḥ
Dativeśrīmatyai śrīmatībhyām śrīmatībhyaḥ
Ablativeśrīmatyāḥ śrīmatībhyām śrīmatībhyaḥ
Genitiveśrīmatyāḥ śrīmatyoḥ śrīmatīnām
Locativeśrīmatyām śrīmatyoḥ śrīmatīṣu

Compound śrīmati - śrīmatī -

Adverb -śrīmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria