Declension table of śrīmadbhāgavatamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrīmadbhāgavatamāhātmyam śrīmadbhāgavatamāhātmye śrīmadbhāgavatamāhātmyāni
Vocativeśrīmadbhāgavatamāhātmya śrīmadbhāgavatamāhātmye śrīmadbhāgavatamāhātmyāni
Accusativeśrīmadbhāgavatamāhātmyam śrīmadbhāgavatamāhātmye śrīmadbhāgavatamāhātmyāni
Instrumentalśrīmadbhāgavatamāhātmyena śrīmadbhāgavatamāhātmyābhyām śrīmadbhāgavatamāhātmyaiḥ
Dativeśrīmadbhāgavatamāhātmyāya śrīmadbhāgavatamāhātmyābhyām śrīmadbhāgavatamāhātmyebhyaḥ
Ablativeśrīmadbhāgavatamāhātmyāt śrīmadbhāgavatamāhātmyābhyām śrīmadbhāgavatamāhātmyebhyaḥ
Genitiveśrīmadbhāgavatamāhātmyasya śrīmadbhāgavatamāhātmyayoḥ śrīmadbhāgavatamāhātmyānām
Locativeśrīmadbhāgavatamāhātmye śrīmadbhāgavatamāhātmyayoḥ śrīmadbhāgavatamāhātmyeṣu

Compound śrīmadbhāgavatamāhātmya -

Adverb -śrīmadbhāgavatamāhātmyam -śrīmadbhāgavatamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria