Declension table of śrīmadbhāgavata

Deva

NeuterSingularDualPlural
Nominativeśrīmadbhāgavatam śrīmadbhāgavate śrīmadbhāgavatāni
Vocativeśrīmadbhāgavata śrīmadbhāgavate śrīmadbhāgavatāni
Accusativeśrīmadbhāgavatam śrīmadbhāgavate śrīmadbhāgavatāni
Instrumentalśrīmadbhāgavatena śrīmadbhāgavatābhyām śrīmadbhāgavataiḥ
Dativeśrīmadbhāgavatāya śrīmadbhāgavatābhyām śrīmadbhāgavatebhyaḥ
Ablativeśrīmadbhāgavatāt śrīmadbhāgavatābhyām śrīmadbhāgavatebhyaḥ
Genitiveśrīmadbhāgavatasya śrīmadbhāgavatayoḥ śrīmadbhāgavatānām
Locativeśrīmadbhāgavate śrīmadbhāgavatayoḥ śrīmadbhāgavateṣu

Compound śrīmadbhāgavata -

Adverb -śrīmadbhāgavatam -śrīmadbhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria