सुबन्तावली ?श्रीमच्छतशलाकिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रीमच्छतशलाकी श्रीमच्छतशलाकिनौ श्रीमच्छतशलाकिनः
सम्बोधनम्श्रीमच्छतशलाकिन् श्रीमच्छतशलाकिनौ श्रीमच्छतशलाकिनः
द्वितीयाश्रीमच्छतशलाकिनम् श्रीमच्छतशलाकिनौ श्रीमच्छतशलाकिनः
तृतीयाश्रीमच्छतशलाकिना श्रीमच्छतशलाकिभ्याम् श्रीमच्छतशलाकिभिः
चतुर्थीश्रीमच्छतशलाकिने श्रीमच्छतशलाकिभ्याम् श्रीमच्छतशलाकिभ्यः
पञ्चमीश्रीमच्छतशलाकिनः श्रीमच्छतशलाकिभ्याम् श्रीमच्छतशलाकिभ्यः
षष्ठीश्रीमच्छतशलाकिनः श्रीमच्छतशलाकिनोः श्रीमच्छतशलाकिनाम्
सप्तमीश्रीमच्छतशलाकिनि श्रीमच्छतशलाकिनोः श्रीमच्छतशलाकिषु

समास श्रीमच्छतशलाकि

अव्यय ॰श्रीमच्छतशलाकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria