सुबन्तावली ?श्रीखण्डद्रुम

Roma

पुमान्एकद्विबहु
प्रथमाश्रीखण्डद्रुमः श्रीखण्डद्रुमौ श्रीखण्डद्रुमाः
सम्बोधनम्श्रीखण्डद्रुम श्रीखण्डद्रुमौ श्रीखण्डद्रुमाः
द्वितीयाश्रीखण्डद्रुमम् श्रीखण्डद्रुमौ श्रीखण्डद्रुमान्
तृतीयाश्रीखण्डद्रुमेण श्रीखण्डद्रुमाभ्याम् श्रीखण्डद्रुमैः श्रीखण्डद्रुमेभिः
चतुर्थीश्रीखण्डद्रुमाय श्रीखण्डद्रुमाभ्याम् श्रीखण्डद्रुमेभ्यः
पञ्चमीश्रीखण्डद्रुमात् श्रीखण्डद्रुमाभ्याम् श्रीखण्डद्रुमेभ्यः
षष्ठीश्रीखण्डद्रुमस्य श्रीखण्डद्रुमयोः श्रीखण्डद्रुमाणाम्
सप्तमीश्रीखण्डद्रुमे श्रीखण्डद्रुमयोः श्रीखण्डद्रुमेषु

समास श्रीखण्डद्रुम

अव्यय ॰श्रीखण्डद्रुमम् ॰श्रीखण्डद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria