Declension table of śrīkhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeśrīkhaṇḍam śrīkhaṇḍe śrīkhaṇḍāni
Vocativeśrīkhaṇḍa śrīkhaṇḍe śrīkhaṇḍāni
Accusativeśrīkhaṇḍam śrīkhaṇḍe śrīkhaṇḍāni
Instrumentalśrīkhaṇḍena śrīkhaṇḍābhyām śrīkhaṇḍaiḥ
Dativeśrīkhaṇḍāya śrīkhaṇḍābhyām śrīkhaṇḍebhyaḥ
Ablativeśrīkhaṇḍāt śrīkhaṇḍābhyām śrīkhaṇḍebhyaḥ
Genitiveśrīkhaṇḍasya śrīkhaṇḍayoḥ śrīkhaṇḍānām
Locativeśrīkhaṇḍe śrīkhaṇḍayoḥ śrīkhaṇḍeṣu

Compound śrīkhaṇḍa -

Adverb -śrīkhaṇḍam -śrīkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria