Declension table of śrīkhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśrīkhaṇḍaḥ śrīkhaṇḍau śrīkhaṇḍāḥ
Vocativeśrīkhaṇḍa śrīkhaṇḍau śrīkhaṇḍāḥ
Accusativeśrīkhaṇḍam śrīkhaṇḍau śrīkhaṇḍān
Instrumentalśrīkhaṇḍena śrīkhaṇḍābhyām śrīkhaṇḍaiḥ śrīkhaṇḍebhiḥ
Dativeśrīkhaṇḍāya śrīkhaṇḍābhyām śrīkhaṇḍebhyaḥ
Ablativeśrīkhaṇḍāt śrīkhaṇḍābhyām śrīkhaṇḍebhyaḥ
Genitiveśrīkhaṇḍasya śrīkhaṇḍayoḥ śrīkhaṇḍānām
Locativeśrīkhaṇḍe śrīkhaṇḍayoḥ śrīkhaṇḍeṣu

Compound śrīkhaṇḍa -

Adverb -śrīkhaṇḍam -śrīkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria