सुबन्तावली श्रीकण्ठचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीकण्ठचरितम् श्रीकण्ठचरिते श्रीकण्ठचरितानि
सम्बोधनम्श्रीकण्ठचरित श्रीकण्ठचरिते श्रीकण्ठचरितानि
द्वितीयाश्रीकण्ठचरितम् श्रीकण्ठचरिते श्रीकण्ठचरितानि
तृतीयाश्रीकण्ठचरितेन श्रीकण्ठचरिताभ्याम् श्रीकण्ठचरितैः
चतुर्थीश्रीकण्ठचरिताय श्रीकण्ठचरिताभ्याम् श्रीकण्ठचरितेभ्यः
पञ्चमीश्रीकण्ठचरितात् श्रीकण्ठचरिताभ्याम् श्रीकण्ठचरितेभ्यः
षष्ठीश्रीकण्ठचरितस्य श्रीकण्ठचरितयोः श्रीकण्ठचरितानाम्
सप्तमीश्रीकण्ठचरिते श्रीकण्ठचरितयोः श्रीकण्ठचरितेषु

समास श्रीकण्ठचरित

अव्यय ॰श्रीकण्ठचरितम् ॰श्रीकण्ठचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria