Declension table of śrīkṛcchra

Deva

MasculineSingularDualPlural
Nominativeśrīkṛcchraḥ śrīkṛcchrau śrīkṛcchrāḥ
Vocativeśrīkṛcchra śrīkṛcchrau śrīkṛcchrāḥ
Accusativeśrīkṛcchram śrīkṛcchrau śrīkṛcchrān
Instrumentalśrīkṛcchreṇa śrīkṛcchrābhyām śrīkṛcchraiḥ śrīkṛcchrebhiḥ
Dativeśrīkṛcchrāya śrīkṛcchrābhyām śrīkṛcchrebhyaḥ
Ablativeśrīkṛcchrāt śrīkṛcchrābhyām śrīkṛcchrebhyaḥ
Genitiveśrīkṛcchrasya śrīkṛcchrayoḥ śrīkṛcchrāṇām
Locativeśrīkṛcchre śrīkṛcchrayoḥ śrīkṛcchreṣu

Compound śrīkṛcchra -

Adverb -śrīkṛcchram -śrīkṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria