Declension table of śrīkṛṣṇavilāsa

Deva

NeuterSingularDualPlural
Nominativeśrīkṛṣṇavilāsam śrīkṛṣṇavilāse śrīkṛṣṇavilāsāni
Vocativeśrīkṛṣṇavilāsa śrīkṛṣṇavilāse śrīkṛṣṇavilāsāni
Accusativeśrīkṛṣṇavilāsam śrīkṛṣṇavilāse śrīkṛṣṇavilāsāni
Instrumentalśrīkṛṣṇavilāsena śrīkṛṣṇavilāsābhyām śrīkṛṣṇavilāsaiḥ
Dativeśrīkṛṣṇavilāsāya śrīkṛṣṇavilāsābhyām śrīkṛṣṇavilāsebhyaḥ
Ablativeśrīkṛṣṇavilāsāt śrīkṛṣṇavilāsābhyām śrīkṛṣṇavilāsebhyaḥ
Genitiveśrīkṛṣṇavilāsasya śrīkṛṣṇavilāsayoḥ śrīkṛṣṇavilāsānām
Locativeśrīkṛṣṇavilāse śrīkṛṣṇavilāsayoḥ śrīkṛṣṇavilāseṣu

Compound śrīkṛṣṇavilāsa -

Adverb -śrīkṛṣṇavilāsam -śrīkṛṣṇavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria