Declension table of śrīkṛṣṇamaṭha

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇamaṭhaḥ śrīkṛṣṇamaṭhau śrīkṛṣṇamaṭhāḥ
Vocativeśrīkṛṣṇamaṭha śrīkṛṣṇamaṭhau śrīkṛṣṇamaṭhāḥ
Accusativeśrīkṛṣṇamaṭham śrīkṛṣṇamaṭhau śrīkṛṣṇamaṭhān
Instrumentalśrīkṛṣṇamaṭhena śrīkṛṣṇamaṭhābhyām śrīkṛṣṇamaṭhaiḥ śrīkṛṣṇamaṭhebhiḥ
Dativeśrīkṛṣṇamaṭhāya śrīkṛṣṇamaṭhābhyām śrīkṛṣṇamaṭhebhyaḥ
Ablativeśrīkṛṣṇamaṭhāt śrīkṛṣṇamaṭhābhyām śrīkṛṣṇamaṭhebhyaḥ
Genitiveśrīkṛṣṇamaṭhasya śrīkṛṣṇamaṭhayoḥ śrīkṛṣṇamaṭhānām
Locativeśrīkṛṣṇamaṭhe śrīkṛṣṇamaṭhayoḥ śrīkṛṣṇamaṭheṣu

Compound śrīkṛṣṇamaṭha -

Adverb -śrīkṛṣṇamaṭham -śrīkṛṣṇamaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria