Declension table of śrīkṛṣṇabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇabhaṭṭaḥ śrīkṛṣṇabhaṭṭau śrīkṛṣṇabhaṭṭāḥ
Vocativeśrīkṛṣṇabhaṭṭa śrīkṛṣṇabhaṭṭau śrīkṛṣṇabhaṭṭāḥ
Accusativeśrīkṛṣṇabhaṭṭam śrīkṛṣṇabhaṭṭau śrīkṛṣṇabhaṭṭān
Instrumentalśrīkṛṣṇabhaṭṭena śrīkṛṣṇabhaṭṭābhyām śrīkṛṣṇabhaṭṭaiḥ śrīkṛṣṇabhaṭṭebhiḥ
Dativeśrīkṛṣṇabhaṭṭāya śrīkṛṣṇabhaṭṭābhyām śrīkṛṣṇabhaṭṭebhyaḥ
Ablativeśrīkṛṣṇabhaṭṭāt śrīkṛṣṇabhaṭṭābhyām śrīkṛṣṇabhaṭṭebhyaḥ
Genitiveśrīkṛṣṇabhaṭṭasya śrīkṛṣṇabhaṭṭayoḥ śrīkṛṣṇabhaṭṭānām
Locativeśrīkṛṣṇabhaṭṭe śrīkṛṣṇabhaṭṭayoḥ śrīkṛṣṇabhaṭṭeṣu

Compound śrīkṛṣṇabhaṭṭa -

Adverb -śrīkṛṣṇabhaṭṭam -śrīkṛṣṇabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria