Declension table of śrīkṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇaḥ śrīkṛṣṇau śrīkṛṣṇāḥ
Vocativeśrīkṛṣṇa śrīkṛṣṇau śrīkṛṣṇāḥ
Accusativeśrīkṛṣṇam śrīkṛṣṇau śrīkṛṣṇān
Instrumentalśrīkṛṣṇena śrīkṛṣṇābhyām śrīkṛṣṇaiḥ śrīkṛṣṇebhiḥ
Dativeśrīkṛṣṇāya śrīkṛṣṇābhyām śrīkṛṣṇebhyaḥ
Ablativeśrīkṛṣṇāt śrīkṛṣṇābhyām śrīkṛṣṇebhyaḥ
Genitiveśrīkṛṣṇasya śrīkṛṣṇayoḥ śrīkṛṣṇānām
Locativeśrīkṛṣṇe śrīkṛṣṇayoḥ śrīkṛṣṇeṣu

Compound śrīkṛṣṇa -

Adverb -śrīkṛṣṇam -śrīkṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria