Declension table of śrīharṣa

Deva

MasculineSingularDualPlural
Nominativeśrīharṣaḥ śrīharṣau śrīharṣāḥ
Vocativeśrīharṣa śrīharṣau śrīharṣāḥ
Accusativeśrīharṣam śrīharṣau śrīharṣān
Instrumentalśrīharṣeṇa śrīharṣābhyām śrīharṣaiḥ śrīharṣebhiḥ
Dativeśrīharṣāya śrīharṣābhyām śrīharṣebhyaḥ
Ablativeśrīharṣāt śrīharṣābhyām śrīharṣebhyaḥ
Genitiveśrīharṣasya śrīharṣayoḥ śrīharṣāṇām
Locativeśrīharṣe śrīharṣayoḥ śrīharṣeṣu

Compound śrīharṣa -

Adverb -śrīharṣam -śrīharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria