Declension table of śrīdurgāsaptaśatī

Deva

FeminineSingularDualPlural
Nominativeśrīdurgāsaptaśatī śrīdurgāsaptaśatyau śrīdurgāsaptaśatyaḥ
Vocativeśrīdurgāsaptaśati śrīdurgāsaptaśatyau śrīdurgāsaptaśatyaḥ
Accusativeśrīdurgāsaptaśatīm śrīdurgāsaptaśatyau śrīdurgāsaptaśatīḥ
Instrumentalśrīdurgāsaptaśatyā śrīdurgāsaptaśatībhyām śrīdurgāsaptaśatībhiḥ
Dativeśrīdurgāsaptaśatyai śrīdurgāsaptaśatībhyām śrīdurgāsaptaśatībhyaḥ
Ablativeśrīdurgāsaptaśatyāḥ śrīdurgāsaptaśatībhyām śrīdurgāsaptaśatībhyaḥ
Genitiveśrīdurgāsaptaśatyāḥ śrīdurgāsaptaśatyoḥ śrīdurgāsaptaśatīnām
Locativeśrīdurgāsaptaśatyām śrīdurgāsaptaśatyoḥ śrīdurgāsaptaśatīṣu

Compound śrīdurgāsaptaśati - śrīdurgāsaptaśatī -

Adverb -śrīdurgāsaptaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria