Declension table of śrīdharasena

Deva

MasculineSingularDualPlural
Nominativeśrīdharasenaḥ śrīdharasenau śrīdharasenāḥ
Vocativeśrīdharasena śrīdharasenau śrīdharasenāḥ
Accusativeśrīdharasenam śrīdharasenau śrīdharasenān
Instrumentalśrīdharasenena śrīdharasenābhyām śrīdharasenaiḥ śrīdharasenebhiḥ
Dativeśrīdharasenāya śrīdharasenābhyām śrīdharasenebhyaḥ
Ablativeśrīdharasenāt śrīdharasenābhyām śrīdharasenebhyaḥ
Genitiveśrīdharasenasya śrīdharasenayoḥ śrīdharasenānām
Locativeśrīdharasene śrīdharasenayoḥ śrīdharaseneṣu

Compound śrīdharasena -

Adverb -śrīdharasenam -śrīdharasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria