सुबन्तावली ?श्रीधरपति

Roma

पुमान्एकद्विबहु
प्रथमाश्रीधरपतिः श्रीधरपती श्रीधरपतयः
सम्बोधनम्श्रीधरपते श्रीधरपती श्रीधरपतयः
द्वितीयाश्रीधरपतिम् श्रीधरपती श्रीधरपतीन्
तृतीयाश्रीधरपतिना श्रीधरपतिभ्याम् श्रीधरपतिभिः
चतुर्थीश्रीधरपतये श्रीधरपतिभ्याम् श्रीधरपतिभ्यः
पञ्चमीश्रीधरपतेः श्रीधरपतिभ्याम् श्रीधरपतिभ्यः
षष्ठीश्रीधरपतेः श्रीधरपत्योः श्रीधरपतीनाम्
सप्तमीश्रीधरपतौ श्रीधरपत्योः श्रीधरपतिषु

समास श्रीधरपति

अव्यय ॰श्रीधरपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria