सुबन्तावली ?श्रीदामचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीदामचरितम् श्रीदामचरिते श्रीदामचरितानि
सम्बोधनम्श्रीदामचरित श्रीदामचरिते श्रीदामचरितानि
द्वितीयाश्रीदामचरितम् श्रीदामचरिते श्रीदामचरितानि
तृतीयाश्रीदामचरितेन श्रीदामचरिताभ्याम् श्रीदामचरितैः
चतुर्थीश्रीदामचरिताय श्रीदामचरिताभ्याम् श्रीदामचरितेभ्यः
पञ्चमीश्रीदामचरितात् श्रीदामचरिताभ्याम् श्रीदामचरितेभ्यः
षष्ठीश्रीदामचरितस्य श्रीदामचरितयोः श्रीदामचरितानाम्
सप्तमीश्रीदामचरिते श्रीदामचरितयोः श्रीदामचरितेषु

समास श्रीदामचरित

अव्यय ॰श्रीदामचरितम् ॰श्रीदामचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria